Shri Narayan Kavach in Hindi

Shri Narayan Kavach in Hindi ॥ श्री नारायण सम्पूर्ण कवच अर्थ सहित हिंदी में 2020

यया गुप्तः सहस्त्राक्षः सवाहान् रिपुसैनिकान्।
क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥१॥
भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम्।
यथाSSततायिनः शत्रून् येन गुप्तोSजयन्मृधे॥२॥

Continue Reading
Shri Ram Raksha Stotra in Hindi

श्री राम रक्षा स्तोत्र अर्थ सहित हिंदी में ॥ Shri Ram Raksha Stotra in Hindi Arth Sahit

ॐ अस्य श्री रामरक्षास्तोत्रमन्त्रस्य बुधकौशिक ऋषिः, श्री सीतारामचन्द्रोदेवता, अनुष्टुप् छन्दः, सीताशक्तिः, श्रीमद्हनुमान कीलकम् श्रीसीतरामचन्द्रप्रीत्यर्थे जपे विनियोगः।।

Continue Reading